Gaṇḍīstavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

गण्डीस्तवः

gaṇḍīstavaḥ

ācārya-āryadevakṛtaḥ


āpātālāntadevāḥ suranaragarūḍā daityagandharvayakṣāḥ

siddhā vidyādharādyā jaladhitaṭagatā nāgasattvāḥ samagrāḥ|

gaṇḍīśabdaṃ samantād rabhasitamanasaḥ svāsane'smin prasannāḥ

śrotuṃ [sādho]radhīrā vimalaguṇagaṇasyāsya trailokyabandhoḥ|| 1||



līlāvāsitacāmaraiścaladaho kāñcīprapañcālasat

prāñcatkāñcanakiṅkiṇībhiraraṇat svāsīvahaṃsasvanāḥ|

tāruṇyāmalanīlanīrajadala śyāmāṅkamārāṅganā-

ścakrūryasya na mānasasya vikṛtiṃ buddhāya tasmai namaḥ|| 2||



yeṣāmasti prasādo bhagavati sugate mārabhidyogayukte

ye vā sadyaḥ prasannāḥ sugatasutakṛte svasti yeṣāṃ ca bhaktiḥ|

gaṇḍīmāhatya cāsmin jagati śubhakarāṃ śākyasiṃhasya śāstuḥ

kṛtvā śuddhāntasaṃsthāṃ suvihitamanasaḥ śrotumāyānti sarve|| 3||



buddhaṃ trailokyanāthaṃ suranaranamitaṃ pārasaṃsāratīraṃ

dhīraṃ gambhīravantaṃ sakalaguṇanidhiṃ dharmarājyābhiṣiktam|

tṛṣṇāmārāntakāraṃ kalikaluṣaharaṃ kāmalobhāntavantaṃ

taṃ vande śākyasiṃhaṃ praṇamitaśirasā sarvakālaṃ namāmi|| 4||



ṛmpaṃ ṛmpaṃ ṛṛmpaṃ ṭama ṭama ṭaṭamaṃ tundatundaṃ tutundaṃ

saṃ saṃ saṃ saṃ saṃ saṃ saṃ samasamamasamaṃ durma durma drudurmam|

nāgirnāgirnanāgistakhitakhitakhitastatyajurye raṇe vai

kaiḥ kaiḥ kaiḥ kaiśca kaiḥ kairjagati bhayaharā kīrtyate dharmagaṇḍī|| 5||



kuruta kuruta śrīpaṃ dhyānasannāhamagnaṃ

grasati na khalu yāvad durnivāraḥ kṛtāntaḥ|

iti vadati janaughe bodhitā bhikṣusaṅghāḥ

kṣapitaduritapakṣākīrṇaniḥśeṣadoṣāḥ || 6||



yasminnabhyudite'khilaṃ tribhuvanaṃ yātyastamastaṅgate

yena jñānagabhastihastavisarairhastaṃ yatastanyate|

saddharmāmalamaṇḍalo daśabalaḥ saṃsārarātryantakaḥ

pāyādvai munibhāskaraḥ suragaṇān buddhaḥ prajābāndhavaḥ|| 7||



cittaṃ yena jitaṃ gajendracapalaṃ jñānākṣarairnāṅkuśai-

rnaṣṭaṃ rāgatamo'ndhakārapaṭalaṃ jñānāgninā nāgninā|

dhvastaṃ mārabalaṃ praśāntamatinā kṣāntyāyudhairnāyudhai-

staṃ vande praṇatārtināśanapaṭuṃ buddhaṃ prabuddhaṃ munim|| 8||



tīrthyānāmāśu sainyaṃ jhaṭiti vighaṭayan nākaniṣṭhapratiṣṭhaṃ

bhūyiṣṭhābhiḥ prabhābhirbhuvanamavataraṃstrāsayan bhāsurābhiḥ|

lakṣmīḥ pātālamūle sthitakanakamahāgarbhasiṃhāsanasthā

gītajyotiḥ svayaṃ vo diśatu daśabalo darśitaprātihāryaḥ|| 9||



pādāṅguṣṭhe niviṣṭāṃ kṣipati pṛthuśilādyaiḥ sa rājātigurvī

cograṃ grīṣmapratāpapraśamamupagato valgunā mantrapūtām|

tāmeva trāsyamāno vighaṭayati sukhaṃ śvāsaniḥśvāsavātān

lokaṃ siddhāḥ praṇemuḥ sa diśatu bhagavān sampadaṃ sarvadarśī|| 10||



bhagnā mārādirūpāḥ pralayabhayakarā baddhasannaddhakakṣā

nānā tīkṣṇāgrahastāḥ karituragamukhāḥ siṃhanādaṃ nadantaḥ|

buddhatvaṃ yena nītāḥ kuvalayadaladṛśā[prekṣitā] bhikṣusaṅghāḥ

dharmaṃ kāntaṃ [nitānta]maghadalanapaṭuṃ tīrthikāṇāṃ śṛṇudhvam|| 11||



cittaṃ yasyāṅganāyā ratitaraladṛśā'pāṅgabhaṅgaiḥ subhaṅgaiḥ

kṣobhaṃ naivāśu nītaṃ kucakalaśabharairhāralīḍhaiḥ sulīḍhaiḥ|

tasyaiṣā dharmagaṇḍī madhurakalaravaṃ rāvate bhikṣusaṅghaṃ

dharmaṃ kāntaṃ tadīyaṃ paramabhayakaraṃ tīrthikāṇāṃ śṛṇudhvam|| 12||



yaḥ śrīmān dharmacakre pramuditamanasā dharmaratnaikamauli-

rbhūyāṃsaṃ pūrṇadehaṃ vikasitavadanaṃ dharmaratnodagirantam|

siṃhākrāntāsanasthaḥ kanakagirinibho dharmanādaṃ nadantaṃ

tasyeyaṃ dharmagaṇḍī praṇadati satataṃ saṃśṛṇudhvaṃ jinasya|| 13||



mā mā mā mīyakaṇṭhairḍimaḍimagagatā gāgagāgairgalantaiḥ

nā nā nā nopanītaṃ nanu nanu nanu mā dhuryamādhuryakāntaiḥ|

gītaiḥ kāmāṅganānāṃ pracalitamabhavad yasya ceto na śarmi

tasyaiṣā dharmaketoḥ paṭupaṭaharavā rāraṭītyugragaṇḍī|| 14||



kiṃ saṃvartapradattaprasavavanacarā dīrghasaṃrambhanādāḥ

kiṃ vā nirvāṭaghātaḥ kimuta bhagavatī hukṛtirvajrapāṇeḥ|

tatsarvaṃ vai janānāṃ pravacanamatayo draṣṭumantaḥpravṛttā

buddhasyodāramūrtestridaśabhayakaro gaṇḍivādaḥ sa eṣaḥ|| 15||



ūrjāsaṃghātimārā vikṛtanakhamukhā raudrasiṃha[sva]rūpāḥ

pātāle ratnadīpe prakaṭamaṇigaṇāḥ śabditāḥ parvatendrāḥ|

devendrairmauliratnaiḥ praṇamitacaraṇasyāsya viśvaikabandho

rautyeṣā hanyamānā yatiṣu śubhavidaḥ śākyasiṃhasya gaṇḍī|| 16||



kīrtirnātha pramathakamanaṅgo'stu vā tattvadīyā

dīnānāthoddharaṇa purato gīyate māraśatroḥ|

khindaṃ khindaṃ khikhindaṃ khuda khuda sukhadaṃ dattake dattutundaṃ

tundaṃ tundaṃ tutundaṃ dhvanipaṭupaṭahaiḥ siddhagandharvanāgaiḥ|| 17||



mārairnānāprakārairvikṛtaśatamukhairbhūrivaktrairjvaladbhi-

rbhīmairaṭṭāṭṭahāsaiḥ palalakavalitaiḥ siṃhanādaṃ nadadbhiḥ|

kālākārairanekairgahanabhayakaraiḥ sarvato bhīṣayadbhi-

rvyāptaṃ ceto na yasya kṣaṇamapi niyataṃ mārabhaṅgaḥ sa vo'vyāt|| 18||



rājā niṣkaṇṭarājyo bhavatu vasumatī sarvasasyābhipurṇā

kāle varṣantu meghā vyapagatavipadaḥ santu lokāḥ samastāḥ|

vīhāre karmapūrṇaṃ yadakhilanṛṇāṃ sarvavidhnopaśānti-

ranyonyaprītibhāvād bhavatu sukhamayo vītarāgāryasaṅghaḥ|| 19||



śāstuḥ saddharmaratnaṃ sugatavarasutān prerayantī viśuddhayed

rāgadveṣairvimūḍhān viṣamapathagatān rāvayantī jayantī|

sattvānuttārayantī praśamaśaraśatairvidyamānārthavantaṃ

śāstuḥ saṃprītihāryaṃ vividhavararutaiḥ śāntikārī janasya|| 20||



spheṭantaṃ vāranāryā vikaṭagaṇaghaṭāṭṭāṭṭahāsaṃ nadantaṃ

khelantaṃ visphurantaṃ jvaladanalaśikhākāntalīlāṃ dadantam|

bhantaṃ premaprakāmaṃ sphuṭaduruvacasaṃ kāmadhātvīśvaratvaṃ

taṃ vande vandanīyaṃ sakalabhayaharaṃ buddhavīraṃ suvīram|| 21||



saṃpanne'ṅguṣṭhapadme jhaṭiti hṛdi tathā kaṇṭha evopakaṇṭhe

ḍhakkāsaṃkāśatālaiḥkalapaṭupaṭahaiḥ śaṅkhanirghoṣighoṣaiḥ|

hā hā hu hū kṛtā ye jhaṭiti kaṭakaṭairbhīmanādānumodaiḥ

kṣudraṃ ceto na caitat suravarajayino yasya tasmai namo'stu|| 22||



garjantaṃ vāgviśeṣaṃ prakaṭapaṭuravairdivyagāndharvaśabdai-

rnānānāgendrayakṣaiḥ stuticaṭulaśataiḥ pūjyamānā mahadbhiḥ|

sāṃkhye māheśvarīyānasuragurutam.................................

.............................mārabhantī karakamalagatā śāntimārāraṭīti|| 23||



dattvā sarvasvadānī kratukanakamayaṃ vārāṇānāṃ śataṃ vā

rājyaṃ putraṃ kalatraṃ svatanumapi śiraścakṣuṣāṃ vā sahasram|

yenā...........................bhirapi śatairvatsarāṇāṃ vyayatvāt

samyaksambodhiragrā sa jayati sugataḥ śāntaye sajjanānām|| 24||



nānārūpavirūpadṛśyavikṛterbhūyo grased bhūtibhi-

rbodhairyoṣiti rodhanaprajanitajyotirjvala[dbandha]naiḥ|

mārasyānucarairna yasya sudhiyaḥ kiñcinmanaḥ kampitaṃ

nṛtyairvā sugatasya mārajayino gaṇḍī raṇatyadbhūtam|| 25||



yasyā nādaṃ niśamya śravaṇasukhakaraṃ yānti tṛptiṃ samantāt

pretā bhūmīmukhādyāḥ pṛthutaravapuṣaḥ kṣutpipāsābhibhūtāḥ|

samyagabhaktyā prasannaiḥ suranaravapuṣaiḥ śrūyate cāturairyā

sā gaṇḍī pātu viśvaṃ daśabalabalinastasya mānā manojñā|| 26||



nānāvādyakarīndravājimahiṣavyāghrādiśabdairyutaṃ

cañcatkuntasubāṇatomaragadācakrādiśastrodyatam|

bhagnaṃ sainyamanena yodhasahitaṃ mārasya yena kṣaṇāt

tasyeyaṃ karuṇānidherbhagavataḥ pāyājjagad gaṇḍikā|| 27||



dharme saṃrambhacittāḥ prabhavahatavidhiḥ pāpataḥ sarvadaiva

dāne śīle kṣamāyāṃ paṭhati sakaruṇe sajjanāḥ saṃyatāḥ syuḥ|

ityevaṃ sarvasattvān sumadhuraraṇitairbodhayantī viśuddhā

tannaḥ puṇyairvacobhistrijagati sakalaṃ buddhavīrasya gaṇḍī|| 28||



śṛṇvantī sāvadhānā praśamatataśarābhyāsanairnaiva śabdaṃ

sendrādānandavajrī svabhuvananṛpatestuṅgaveleva devān|

vandībhūtān munīndrān pravacanapaṭutākārasaṃrambhaśabdai-

ryā gaṇḍī daṇḍaghātakramamanuraṇanād dundubhīvad dhunoti|| 29||



huṃkārī padmayonistripuravijayino vallabhaḥ śūlapāṇi-

rviṣṇuryad vajrapāṇiḥ surapatirasuradhvaṃsanaścakrapāṇiḥ|

ye vā cānye stuvanti pramatanijarave kṣobhabhāve kimāste

sarve tasyāṅaghrimūle vinayamupagatā geyamantraṃ stuvāmi|| 30||



ajñān sarvajñanāthān munipadasahitān bhrāmayantī trilokaṃ

mārāṃścānyaprakārairvividhabhayakarān trāsayantī samastān|

pāpān protsārayantī viṣayaratidhiyaḥ paṇḍitān bodhayantī

proccaiḥ saṃruddhabodhyān pravadati bhuvane śākyasiṃhasya gaṇḍī|| 31||



vyāghrayai dattvā svadehaṃ guṇaśatanivahaṃ puṇyasambhāralabdhaṃ

buddhatvaṃ yaḥ prayātaḥ pratihatadurito manmathonmādanārthī|

śāstā yaścādvitīyo bhavabhayabhiduro bhinnapāpābhisandhi-

stasyeyaṃ vai vicitrā stanati bhagavataḥ śākyasiṃhasya gaṇḍī|| 32||



māyādevyāśca kukṣau janitajinavaraḥ śākyasiṃho munīndro

bhūmni prāyāttu madhye pravarasumuninā lokavṛkṣasya mūle|

devendrabrahmarudrāsuranaravibudhaiḥ snāpito yaḥ sa deva-

staṃ vande bhaktiratnaiḥ śaśadharakiraṇākṣodidehaṃ munīndram|| 33||



mārairnānāprakārairasiparaśudhanurbāṇahastairjvaladbhi-

rbhīmāsyairduṣṭadaṃṣṭrairgajabhujagamukhaiḥ siṃhavaktraiḥ śvavaktraiḥ|

pratyañcenonamasya kṣaṇamapi śamitastasya buddhasya pādau

gantuṃ loko'pi sarvo dhruvamiti gatabhīścaiṣu gaṇḍī ninādyā|| 34||



śrī gaṇḍīstavaḥ samāptaḥ|

kṛtiriyam ācārya-āryadevapādānām|